Declension table of ?āsanvat

Deva

MasculineSingularDualPlural
Nominativeāsanvān āsanvantau āsanvantaḥ
Vocativeāsanvan āsanvantau āsanvantaḥ
Accusativeāsanvantam āsanvantau āsanvataḥ
Instrumentalāsanvatā āsanvadbhyām āsanvadbhiḥ
Dativeāsanvate āsanvadbhyām āsanvadbhyaḥ
Ablativeāsanvataḥ āsanvadbhyām āsanvadbhyaḥ
Genitiveāsanvataḥ āsanvatoḥ āsanvatām
Locativeāsanvati āsanvatoḥ āsanvatsu

Compound āsanvat -

Adverb -āsanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria