Declension table of ?āsannaprasavā

Deva

FeminineSingularDualPlural
Nominativeāsannaprasavā āsannaprasave āsannaprasavāḥ
Vocativeāsannaprasave āsannaprasave āsannaprasavāḥ
Accusativeāsannaprasavām āsannaprasave āsannaprasavāḥ
Instrumentalāsannaprasavayā āsannaprasavābhyām āsannaprasavābhiḥ
Dativeāsannaprasavāyai āsannaprasavābhyām āsannaprasavābhyaḥ
Ablativeāsannaprasavāyāḥ āsannaprasavābhyām āsannaprasavābhyaḥ
Genitiveāsannaprasavāyāḥ āsannaprasavayoḥ āsannaprasavānām
Locativeāsannaprasavāyām āsannaprasavayoḥ āsannaprasavāsu

Adverb -āsannaprasavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria