Declension table of ?āsannanivāsin

Deva

NeuterSingularDualPlural
Nominativeāsannanivāsi āsannanivāsinī āsannanivāsīni
Vocativeāsannanivāsin āsannanivāsi āsannanivāsinī āsannanivāsīni
Accusativeāsannanivāsi āsannanivāsinī āsannanivāsīni
Instrumentalāsannanivāsinā āsannanivāsibhyām āsannanivāsibhiḥ
Dativeāsannanivāsine āsannanivāsibhyām āsannanivāsibhyaḥ
Ablativeāsannanivāsinaḥ āsannanivāsibhyām āsannanivāsibhyaḥ
Genitiveāsannanivāsinaḥ āsannanivāsinoḥ āsannanivāsinām
Locativeāsannanivāsini āsannanivāsinoḥ āsannanivāsiṣu

Compound āsannanivāsi -

Adverb -āsannanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria