Declension table of ?āsannanivāsin

Deva

MasculineSingularDualPlural
Nominativeāsannanivāsī āsannanivāsinau āsannanivāsinaḥ
Vocativeāsannanivāsin āsannanivāsinau āsannanivāsinaḥ
Accusativeāsannanivāsinam āsannanivāsinau āsannanivāsinaḥ
Instrumentalāsannanivāsinā āsannanivāsibhyām āsannanivāsibhiḥ
Dativeāsannanivāsine āsannanivāsibhyām āsannanivāsibhyaḥ
Ablativeāsannanivāsinaḥ āsannanivāsibhyām āsannanivāsibhyaḥ
Genitiveāsannanivāsinaḥ āsannanivāsinoḥ āsannanivāsinām
Locativeāsannanivāsini āsannanivāsinoḥ āsannanivāsiṣu

Compound āsannanivāsi -

Adverb -āsannanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria