Declension table of ?āsannakālikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsannakālikam | āsannakālike | āsannakālikāni |
Vocative | āsannakālika | āsannakālike | āsannakālikāni |
Accusative | āsannakālikam | āsannakālike | āsannakālikāni |
Instrumental | āsannakālikena | āsannakālikābhyām | āsannakālikaiḥ |
Dative | āsannakālikāya | āsannakālikābhyām | āsannakālikebhyaḥ |
Ablative | āsannakālikāt | āsannakālikābhyām | āsannakālikebhyaḥ |
Genitive | āsannakālikasya | āsannakālikayoḥ | āsannakālikānām |
Locative | āsannakālike | āsannakālikayoḥ | āsannakālikeṣu |