Declension table of ?āsannakālā

Deva

FeminineSingularDualPlural
Nominativeāsannakālā āsannakāle āsannakālāḥ
Vocativeāsannakāle āsannakāle āsannakālāḥ
Accusativeāsannakālām āsannakāle āsannakālāḥ
Instrumentalāsannakālayā āsannakālābhyām āsannakālābhiḥ
Dativeāsannakālāyai āsannakālābhyām āsannakālābhyaḥ
Ablativeāsannakālāyāḥ āsannakālābhyām āsannakālābhyaḥ
Genitiveāsannakālāyāḥ āsannakālayoḥ āsannakālānām
Locativeāsannakālāyām āsannakālayoḥ āsannakālāsu

Adverb -āsannakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria