Declension table of ?āsannakṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsannakṣayaḥ | āsannakṣayau | āsannakṣayāḥ |
Vocative | āsannakṣaya | āsannakṣayau | āsannakṣayāḥ |
Accusative | āsannakṣayam | āsannakṣayau | āsannakṣayān |
Instrumental | āsannakṣayeṇa | āsannakṣayābhyām | āsannakṣayaiḥ āsannakṣayebhiḥ |
Dative | āsannakṣayāya | āsannakṣayābhyām | āsannakṣayebhyaḥ |
Ablative | āsannakṣayāt | āsannakṣayābhyām | āsannakṣayebhyaḥ |
Genitive | āsannakṣayasya | āsannakṣayayoḥ | āsannakṣayāṇām |
Locative | āsannakṣaye | āsannakṣayayoḥ | āsannakṣayeṣu |