Declension table of ?āsannakṣaya

Deva

MasculineSingularDualPlural
Nominativeāsannakṣayaḥ āsannakṣayau āsannakṣayāḥ
Vocativeāsannakṣaya āsannakṣayau āsannakṣayāḥ
Accusativeāsannakṣayam āsannakṣayau āsannakṣayān
Instrumentalāsannakṣayeṇa āsannakṣayābhyām āsannakṣayaiḥ āsannakṣayebhiḥ
Dativeāsannakṣayāya āsannakṣayābhyām āsannakṣayebhyaḥ
Ablativeāsannakṣayāt āsannakṣayābhyām āsannakṣayebhyaḥ
Genitiveāsannakṣayasya āsannakṣayayoḥ āsannakṣayāṇām
Locativeāsannakṣaye āsannakṣayayoḥ āsannakṣayeṣu

Compound āsannakṣaya -

Adverb -āsannakṣayam -āsannakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria