Declension table of ?āsandīvat

Deva

MasculineSingularDualPlural
Nominativeāsandīvān āsandīvantau āsandīvantaḥ
Vocativeāsandīvan āsandīvantau āsandīvantaḥ
Accusativeāsandīvantam āsandīvantau āsandīvataḥ
Instrumentalāsandīvatā āsandīvadbhyām āsandīvadbhiḥ
Dativeāsandīvate āsandīvadbhyām āsandīvadbhyaḥ
Ablativeāsandīvataḥ āsandīvadbhyām āsandīvadbhyaḥ
Genitiveāsandīvataḥ āsandīvatoḥ āsandīvatām
Locativeāsandīvati āsandīvatoḥ āsandīvatsu

Compound āsandīvat -

Adverb -āsandīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria