Declension table of ?āsandīsadā

Deva

FeminineSingularDualPlural
Nominativeāsandīsadā āsandīsade āsandīsadāḥ
Vocativeāsandīsade āsandīsade āsandīsadāḥ
Accusativeāsandīsadām āsandīsade āsandīsadāḥ
Instrumentalāsandīsadayā āsandīsadābhyām āsandīsadābhiḥ
Dativeāsandīsadāyai āsandīsadābhyām āsandīsadābhyaḥ
Ablativeāsandīsadāyāḥ āsandīsadābhyām āsandīsadābhyaḥ
Genitiveāsandīsadāyāḥ āsandīsadayoḥ āsandīsadānām
Locativeāsandīsadāyām āsandīsadayoḥ āsandīsadāsu

Adverb -āsandīsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria