Declension table of ?āsandīsad

Deva

MasculineSingularDualPlural
Nominativeāsandīsat āsandīsadau āsandīsadaḥ
Vocativeāsandīsat āsandīsadau āsandīsadaḥ
Accusativeāsandīsadam āsandīsadau āsandīsadaḥ
Instrumentalāsandīsadā āsandīsadbhyām āsandīsadbhiḥ
Dativeāsandīsade āsandīsadbhyām āsandīsadbhyaḥ
Ablativeāsandīsadaḥ āsandīsadbhyām āsandīsadbhyaḥ
Genitiveāsandīsadaḥ āsandīsadoḥ āsandīsadām
Locativeāsandīsadi āsandīsadoḥ āsandīsatsu

Compound āsandīsat -

Adverb -āsandīsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria