Declension table of ?āsanavidhi

Deva

MasculineSingularDualPlural
Nominativeāsanavidhiḥ āsanavidhī āsanavidhayaḥ
Vocativeāsanavidhe āsanavidhī āsanavidhayaḥ
Accusativeāsanavidhim āsanavidhī āsanavidhīn
Instrumentalāsanavidhinā āsanavidhibhyām āsanavidhibhiḥ
Dativeāsanavidhaye āsanavidhibhyām āsanavidhibhyaḥ
Ablativeāsanavidheḥ āsanavidhibhyām āsanavidhibhyaḥ
Genitiveāsanavidheḥ āsanavidhyoḥ āsanavidhīnām
Locativeāsanavidhau āsanavidhyoḥ āsanavidhiṣu

Compound āsanavidhi -

Adverb -āsanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria