Declension table of ?āsanastha

Deva

NeuterSingularDualPlural
Nominativeāsanastham āsanasthe āsanasthāni
Vocativeāsanastha āsanasthe āsanasthāni
Accusativeāsanastham āsanasthe āsanasthāni
Instrumentalāsanasthena āsanasthābhyām āsanasthaiḥ
Dativeāsanasthāya āsanasthābhyām āsanasthebhyaḥ
Ablativeāsanasthāt āsanasthābhyām āsanasthebhyaḥ
Genitiveāsanasthasya āsanasthayoḥ āsanasthānām
Locativeāsanasthe āsanasthayoḥ āsanastheṣu

Compound āsanastha -

Adverb -āsanastham -āsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria