Declension table of ?āsanastha

Deva

MasculineSingularDualPlural
Nominativeāsanasthaḥ āsanasthau āsanasthāḥ
Vocativeāsanastha āsanasthau āsanasthāḥ
Accusativeāsanastham āsanasthau āsanasthān
Instrumentalāsanasthena āsanasthābhyām āsanasthaiḥ āsanasthebhiḥ
Dativeāsanasthāya āsanasthābhyām āsanasthebhyaḥ
Ablativeāsanasthāt āsanasthābhyām āsanasthebhyaḥ
Genitiveāsanasthasya āsanasthayoḥ āsanasthānām
Locativeāsanasthe āsanasthayoḥ āsanastheṣu

Compound āsanastha -

Adverb -āsanastham -āsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria