Declension table of ?āsanabandha

Deva

MasculineSingularDualPlural
Nominativeāsanabandhaḥ āsanabandhau āsanabandhāḥ
Vocativeāsanabandha āsanabandhau āsanabandhāḥ
Accusativeāsanabandham āsanabandhau āsanabandhān
Instrumentalāsanabandhena āsanabandhābhyām āsanabandhaiḥ āsanabandhebhiḥ
Dativeāsanabandhāya āsanabandhābhyām āsanabandhebhyaḥ
Ablativeāsanabandhāt āsanabandhābhyām āsanabandhebhyaḥ
Genitiveāsanabandhasya āsanabandhayoḥ āsanabandhānām
Locativeāsanabandhe āsanabandhayoḥ āsanabandheṣu

Compound āsanabandha -

Adverb -āsanabandham -āsanabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria