Declension table of ?āsaktamanasā

Deva

FeminineSingularDualPlural
Nominativeāsaktamanasā āsaktamanase āsaktamanasāḥ
Vocativeāsaktamanase āsaktamanase āsaktamanasāḥ
Accusativeāsaktamanasām āsaktamanase āsaktamanasāḥ
Instrumentalāsaktamanasayā āsaktamanasābhyām āsaktamanasābhiḥ
Dativeāsaktamanasāyai āsaktamanasābhyām āsaktamanasābhyaḥ
Ablativeāsaktamanasāyāḥ āsaktamanasābhyām āsaktamanasābhyaḥ
Genitiveāsaktamanasāyāḥ āsaktamanasayoḥ āsaktamanasānām
Locativeāsaktamanasāyām āsaktamanasayoḥ āsaktamanasāsu

Adverb -āsaktamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria