Declension table of ?āsaktacitta

Deva

NeuterSingularDualPlural
Nominativeāsaktacittam āsaktacitte āsaktacittāni
Vocativeāsaktacitta āsaktacitte āsaktacittāni
Accusativeāsaktacittam āsaktacitte āsaktacittāni
Instrumentalāsaktacittena āsaktacittābhyām āsaktacittaiḥ
Dativeāsaktacittāya āsaktacittābhyām āsaktacittebhyaḥ
Ablativeāsaktacittāt āsaktacittābhyām āsaktacittebhyaḥ
Genitiveāsaktacittasya āsaktacittayoḥ āsaktacittānām
Locativeāsaktacitte āsaktacittayoḥ āsaktacitteṣu

Compound āsaktacitta -

Adverb -āsaktacittam -āsaktacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria