Declension table of ?āsaktacetasā

Deva

FeminineSingularDualPlural
Nominativeāsaktacetasā āsaktacetase āsaktacetasāḥ
Vocativeāsaktacetase āsaktacetase āsaktacetasāḥ
Accusativeāsaktacetasām āsaktacetase āsaktacetasāḥ
Instrumentalāsaktacetasayā āsaktacetasābhyām āsaktacetasābhiḥ
Dativeāsaktacetasāyai āsaktacetasābhyām āsaktacetasābhyaḥ
Ablativeāsaktacetasāyāḥ āsaktacetasābhyām āsaktacetasābhyaḥ
Genitiveāsaktacetasāyāḥ āsaktacetasayoḥ āsaktacetasānām
Locativeāsaktacetasāyām āsaktacetasayoḥ āsaktacetasāsu

Adverb -āsaktacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria