Declension table of ?āsaktabhāva

Deva

NeuterSingularDualPlural
Nominativeāsaktabhāvam āsaktabhāve āsaktabhāvāni
Vocativeāsaktabhāva āsaktabhāve āsaktabhāvāni
Accusativeāsaktabhāvam āsaktabhāve āsaktabhāvāni
Instrumentalāsaktabhāvena āsaktabhāvābhyām āsaktabhāvaiḥ
Dativeāsaktabhāvāya āsaktabhāvābhyām āsaktabhāvebhyaḥ
Ablativeāsaktabhāvāt āsaktabhāvābhyām āsaktabhāvebhyaḥ
Genitiveāsaktabhāvasya āsaktabhāvayoḥ āsaktabhāvānām
Locativeāsaktabhāve āsaktabhāvayoḥ āsaktabhāveṣu

Compound āsaktabhāva -

Adverb -āsaktabhāvam -āsaktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria