Declension table of ?āsaktabhāva

Deva

MasculineSingularDualPlural
Nominativeāsaktabhāvaḥ āsaktabhāvau āsaktabhāvāḥ
Vocativeāsaktabhāva āsaktabhāvau āsaktabhāvāḥ
Accusativeāsaktabhāvam āsaktabhāvau āsaktabhāvān
Instrumentalāsaktabhāvena āsaktabhāvābhyām āsaktabhāvaiḥ āsaktabhāvebhiḥ
Dativeāsaktabhāvāya āsaktabhāvābhyām āsaktabhāvebhyaḥ
Ablativeāsaktabhāvāt āsaktabhāvābhyām āsaktabhāvebhyaḥ
Genitiveāsaktabhāvasya āsaktabhāvayoḥ āsaktabhāvānām
Locativeāsaktabhāve āsaktabhāvayoḥ āsaktabhāveṣu

Compound āsaktabhāva -

Adverb -āsaktabhāvam -āsaktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria