Declension table of ?āsaṅginī

Deva

FeminineSingularDualPlural
Nominativeāsaṅginī āsaṅginyau āsaṅginyaḥ
Vocativeāsaṅgini āsaṅginyau āsaṅginyaḥ
Accusativeāsaṅginīm āsaṅginyau āsaṅginīḥ
Instrumentalāsaṅginyā āsaṅginībhyām āsaṅginībhiḥ
Dativeāsaṅginyai āsaṅginībhyām āsaṅginībhyaḥ
Ablativeāsaṅginyāḥ āsaṅginībhyām āsaṅginībhyaḥ
Genitiveāsaṅginyāḥ āsaṅginyoḥ āsaṅginīnām
Locativeāsaṅginyām āsaṅginyoḥ āsaṅginīṣu

Compound āsaṅgini - āsaṅginī -

Adverb -āsaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria