Declension table of ?āsaṅgin

Deva

MasculineSingularDualPlural
Nominativeāsaṅgī āsaṅginau āsaṅginaḥ
Vocativeāsaṅgin āsaṅginau āsaṅginaḥ
Accusativeāsaṅginam āsaṅginau āsaṅginaḥ
Instrumentalāsaṅginā āsaṅgibhyām āsaṅgibhiḥ
Dativeāsaṅgine āsaṅgibhyām āsaṅgibhyaḥ
Ablativeāsaṅginaḥ āsaṅgibhyām āsaṅgibhyaḥ
Genitiveāsaṅginaḥ āsaṅginoḥ āsaṅginām
Locativeāsaṅgini āsaṅginoḥ āsaṅgiṣu

Compound āsaṅgi -

Adverb -āsaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria