Declension table of ?āsaṅgima

Deva

MasculineSingularDualPlural
Nominativeāsaṅgimaḥ āsaṅgimau āsaṅgimāḥ
Vocativeāsaṅgima āsaṅgimau āsaṅgimāḥ
Accusativeāsaṅgimam āsaṅgimau āsaṅgimān
Instrumentalāsaṅgimena āsaṅgimābhyām āsaṅgimaiḥ āsaṅgimebhiḥ
Dativeāsaṅgimāya āsaṅgimābhyām āsaṅgimebhyaḥ
Ablativeāsaṅgimāt āsaṅgimābhyām āsaṅgimebhyaḥ
Genitiveāsaṅgimasya āsaṅgimayoḥ āsaṅgimānām
Locativeāsaṅgime āsaṅgimayoḥ āsaṅgimeṣu

Compound āsaṅgima -

Adverb -āsaṅgimam -āsaṅgimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria