Declension table of ?āsaṅgakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeāsaṅgakāṣṭham āsaṅgakāṣṭhe āsaṅgakāṣṭhāni
Vocativeāsaṅgakāṣṭha āsaṅgakāṣṭhe āsaṅgakāṣṭhāni
Accusativeāsaṅgakāṣṭham āsaṅgakāṣṭhe āsaṅgakāṣṭhāni
Instrumentalāsaṅgakāṣṭhena āsaṅgakāṣṭhābhyām āsaṅgakāṣṭhaiḥ
Dativeāsaṅgakāṣṭhāya āsaṅgakāṣṭhābhyām āsaṅgakāṣṭhebhyaḥ
Ablativeāsaṅgakāṣṭhāt āsaṅgakāṣṭhābhyām āsaṅgakāṣṭhebhyaḥ
Genitiveāsaṅgakāṣṭhasya āsaṅgakāṣṭhayoḥ āsaṅgakāṣṭhānām
Locativeāsaṅgakāṣṭhe āsaṅgakāṣṭhayoḥ āsaṅgakāṣṭheṣu

Compound āsaṅgakāṣṭha -

Adverb -āsaṅgakāṣṭham -āsaṅgakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria