Declension table of ?āsāvya

Deva

NeuterSingularDualPlural
Nominativeāsāvyam āsāvye āsāvyāni
Vocativeāsāvya āsāvye āsāvyāni
Accusativeāsāvyam āsāvye āsāvyāni
Instrumentalāsāvyena āsāvyābhyām āsāvyaiḥ
Dativeāsāvyāya āsāvyābhyām āsāvyebhyaḥ
Ablativeāsāvyāt āsāvyābhyām āsāvyebhyaḥ
Genitiveāsāvyasya āsāvyayoḥ āsāvyānām
Locativeāsāvye āsāvyayoḥ āsāvyeṣu

Compound āsāvya -

Adverb -āsāvyam -āsāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria