Declension table of ?āsāvinī

Deva

FeminineSingularDualPlural
Nominativeāsāvinī āsāvinyau āsāvinyaḥ
Vocativeāsāvini āsāvinyau āsāvinyaḥ
Accusativeāsāvinīm āsāvinyau āsāvinīḥ
Instrumentalāsāvinyā āsāvinībhyām āsāvinībhiḥ
Dativeāsāvinyai āsāvinībhyām āsāvinībhyaḥ
Ablativeāsāvinyāḥ āsāvinībhyām āsāvinībhyaḥ
Genitiveāsāvinyāḥ āsāvinyoḥ āsāvinīnām
Locativeāsāvinyām āsāvinyoḥ āsāvinīṣu

Compound āsāvini - āsāvinī -

Adverb -āsāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria