Declension table of ?āsāvin

Deva

MasculineSingularDualPlural
Nominativeāsāvī āsāvinau āsāvinaḥ
Vocativeāsāvin āsāvinau āsāvinaḥ
Accusativeāsāvinam āsāvinau āsāvinaḥ
Instrumentalāsāvinā āsāvibhyām āsāvibhiḥ
Dativeāsāvine āsāvibhyām āsāvibhyaḥ
Ablativeāsāvinaḥ āsāvibhyām āsāvibhyaḥ
Genitiveāsāvinaḥ āsāvinoḥ āsāvinām
Locativeāsāvini āsāvinoḥ āsāviṣu

Compound āsāvi -

Adverb -āsāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria