Declension table of ?āsādya

Deva

NeuterSingularDualPlural
Nominativeāsādyam āsādye āsādyāni
Vocativeāsādya āsādye āsādyāni
Accusativeāsādyam āsādye āsādyāni
Instrumentalāsādyena āsādyābhyām āsādyaiḥ
Dativeāsādyāya āsādyābhyām āsādyebhyaḥ
Ablativeāsādyāt āsādyābhyām āsādyebhyaḥ
Genitiveāsādyasya āsādyayoḥ āsādyānām
Locativeāsādye āsādyayoḥ āsādyeṣu

Compound āsādya -

Adverb -āsādyam -āsādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria