Declension table of ?āsādita

Deva

MasculineSingularDualPlural
Nominativeāsāditaḥ āsāditau āsāditāḥ
Vocativeāsādita āsāditau āsāditāḥ
Accusativeāsāditam āsāditau āsāditān
Instrumentalāsāditena āsāditābhyām āsāditaiḥ āsāditebhiḥ
Dativeāsāditāya āsāditābhyām āsāditebhyaḥ
Ablativeāsāditāt āsāditābhyām āsāditebhyaḥ
Genitiveāsāditasya āsāditayoḥ āsāditānām
Locativeāsādite āsāditayoḥ āsāditeṣu

Compound āsādita -

Adverb -āsāditam -āsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria