Declension table of ?āsādayitavyā

Deva

FeminineSingularDualPlural
Nominativeāsādayitavyā āsādayitavye āsādayitavyāḥ
Vocativeāsādayitavye āsādayitavye āsādayitavyāḥ
Accusativeāsādayitavyām āsādayitavye āsādayitavyāḥ
Instrumentalāsādayitavyayā āsādayitavyābhyām āsādayitavyābhiḥ
Dativeāsādayitavyāyai āsādayitavyābhyām āsādayitavyābhyaḥ
Ablativeāsādayitavyāyāḥ āsādayitavyābhyām āsādayitavyābhyaḥ
Genitiveāsādayitavyāyāḥ āsādayitavyayoḥ āsādayitavyānām
Locativeāsādayitavyāyām āsādayitavyayoḥ āsādayitavyāsu

Adverb -āsādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria