Declension table of ?āsādayitavya

Deva

NeuterSingularDualPlural
Nominativeāsādayitavyam āsādayitavye āsādayitavyāni
Vocativeāsādayitavya āsādayitavye āsādayitavyāni
Accusativeāsādayitavyam āsādayitavye āsādayitavyāni
Instrumentalāsādayitavyena āsādayitavyābhyām āsādayitavyaiḥ
Dativeāsādayitavyāya āsādayitavyābhyām āsādayitavyebhyaḥ
Ablativeāsādayitavyāt āsādayitavyābhyām āsādayitavyebhyaḥ
Genitiveāsādayitavyasya āsādayitavyayoḥ āsādayitavyānām
Locativeāsādayitavye āsādayitavyayoḥ āsādayitavyeṣu

Compound āsādayitavya -

Adverb -āsādayitavyam -āsādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria