Declension table of ?āsādayitavya

Deva

MasculineSingularDualPlural
Nominativeāsādayitavyaḥ āsādayitavyau āsādayitavyāḥ
Vocativeāsādayitavya āsādayitavyau āsādayitavyāḥ
Accusativeāsādayitavyam āsādayitavyau āsādayitavyān
Instrumentalāsādayitavyena āsādayitavyābhyām āsādayitavyaiḥ āsādayitavyebhiḥ
Dativeāsādayitavyāya āsādayitavyābhyām āsādayitavyebhyaḥ
Ablativeāsādayitavyāt āsādayitavyābhyām āsādayitavyebhyaḥ
Genitiveāsādayitavyasya āsādayitavyayoḥ āsādayitavyānām
Locativeāsādayitavye āsādayitavyayoḥ āsādayitavyeṣu

Compound āsādayitavya -

Adverb -āsādayitavyam -āsādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria