Declension table of ?āsādanā

Deva

FeminineSingularDualPlural
Nominativeāsādanā āsādane āsādanāḥ
Vocativeāsādane āsādane āsādanāḥ
Accusativeāsādanām āsādane āsādanāḥ
Instrumentalāsādanayā āsādanābhyām āsādanābhiḥ
Dativeāsādanāyai āsādanābhyām āsādanābhyaḥ
Ablativeāsādanāyāḥ āsādanābhyām āsādanābhyaḥ
Genitiveāsādanāyāḥ āsādanayoḥ āsādanānām
Locativeāsādanāyām āsādanayoḥ āsādanāsu

Adverb -āsādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria