Declension table of ?āsādana

Deva

NeuterSingularDualPlural
Nominativeāsādanam āsādane āsādanāni
Vocativeāsādana āsādane āsādanāni
Accusativeāsādanam āsādane āsādanāni
Instrumentalāsādanena āsādanābhyām āsādanaiḥ
Dativeāsādanāya āsādanābhyām āsādanebhyaḥ
Ablativeāsādanāt āsādanābhyām āsādanebhyaḥ
Genitiveāsādanasya āsādanayoḥ āsādanānām
Locativeāsādane āsādanayoḥ āsādaneṣu

Compound āsādana -

Adverb -āsādanam -āsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria