Declension table of ?āsāda

Deva

MasculineSingularDualPlural
Nominativeāsādaḥ āsādau āsādāḥ
Vocativeāsāda āsādau āsādāḥ
Accusativeāsādam āsādau āsādān
Instrumentalāsādena āsādābhyām āsādaiḥ āsādebhiḥ
Dativeāsādāya āsādābhyām āsādebhyaḥ
Ablativeāsādāt āsādābhyām āsādebhyaḥ
Genitiveāsādasya āsādayoḥ āsādānām
Locativeāsāde āsādayoḥ āsādeṣu

Compound āsāda -

Adverb -āsādam -āsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria