Declension table of ?āsaṭa

Deva

MasculineSingularDualPlural
Nominativeāsaṭaḥ āsaṭau āsaṭāḥ
Vocativeāsaṭa āsaṭau āsaṭāḥ
Accusativeāsaṭam āsaṭau āsaṭān
Instrumentalāsaṭena āsaṭābhyām āsaṭaiḥ āsaṭebhiḥ
Dativeāsaṭāya āsaṭābhyām āsaṭebhyaḥ
Ablativeāsaṭāt āsaṭābhyām āsaṭebhyaḥ
Genitiveāsaṭasya āsaṭayoḥ āsaṭānām
Locativeāsaṭe āsaṭayoḥ āsaṭeṣu

Compound āsaṭa -

Adverb -āsaṭam -āsaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria