Declension table of ?āsañjñitā

Deva

FeminineSingularDualPlural
Nominativeāsañjñitā āsañjñite āsañjñitāḥ
Vocativeāsañjñite āsañjñite āsañjñitāḥ
Accusativeāsañjñitām āsañjñite āsañjñitāḥ
Instrumentalāsañjñitayā āsañjñitābhyām āsañjñitābhiḥ
Dativeāsañjñitāyai āsañjñitābhyām āsañjñitābhyaḥ
Ablativeāsañjñitāyāḥ āsañjñitābhyām āsañjñitābhyaḥ
Genitiveāsañjñitāyāḥ āsañjñitayoḥ āsañjñitānām
Locativeāsañjñitāyām āsañjñitayoḥ āsañjñitāsu

Adverb -āsañjñitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria