Declension table of ?āsañjñita

Deva

NeuterSingularDualPlural
Nominativeāsañjñitam āsañjñite āsañjñitāni
Vocativeāsañjñita āsañjñite āsañjñitāni
Accusativeāsañjñitam āsañjñite āsañjñitāni
Instrumentalāsañjñitena āsañjñitābhyām āsañjñitaiḥ
Dativeāsañjñitāya āsañjñitābhyām āsañjñitebhyaḥ
Ablativeāsañjñitāt āsañjñitābhyām āsañjñitebhyaḥ
Genitiveāsañjñitasya āsañjñitayoḥ āsañjñitānām
Locativeāsañjñite āsañjñitayoḥ āsañjñiteṣu

Compound āsañjñita -

Adverb -āsañjñitam -āsañjñitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria