Declension table of ?āsañjñita

Deva

MasculineSingularDualPlural
Nominativeāsañjñitaḥ āsañjñitau āsañjñitāḥ
Vocativeāsañjñita āsañjñitau āsañjñitāḥ
Accusativeāsañjñitam āsañjñitau āsañjñitān
Instrumentalāsañjñitena āsañjñitābhyām āsañjñitaiḥ āsañjñitebhiḥ
Dativeāsañjñitāya āsañjñitābhyām āsañjñitebhyaḥ
Ablativeāsañjñitāt āsañjñitābhyām āsañjñitebhyaḥ
Genitiveāsañjñitasya āsañjñitayoḥ āsañjñitānām
Locativeāsañjñite āsañjñitayoḥ āsañjñiteṣu

Compound āsañjñita -

Adverb -āsañjñitam -āsañjñitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria