Declension table of ?āsaṅgatya

Deva

NeuterSingularDualPlural
Nominativeāsaṅgatyam āsaṅgatye āsaṅgatyāni
Vocativeāsaṅgatya āsaṅgatye āsaṅgatyāni
Accusativeāsaṅgatyam āsaṅgatye āsaṅgatyāni
Instrumentalāsaṅgatyena āsaṅgatyābhyām āsaṅgatyaiḥ
Dativeāsaṅgatyāya āsaṅgatyābhyām āsaṅgatyebhyaḥ
Ablativeāsaṅgatyāt āsaṅgatyābhyām āsaṅgatyebhyaḥ
Genitiveāsaṅgatyasya āsaṅgatyayoḥ āsaṅgatyānām
Locativeāsaṅgatye āsaṅgatyayoḥ āsaṅgatyeṣu

Compound āsaṅgatya -

Adverb -āsaṅgatyam -āsaṅgatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria