Declension table of ?āsaḍa

Deva

MasculineSingularDualPlural
Nominativeāsaḍaḥ āsaḍau āsaḍāḥ
Vocativeāsaḍa āsaḍau āsaḍāḥ
Accusativeāsaḍam āsaḍau āsaḍān
Instrumentalāsaḍena āsaḍābhyām āsaḍaiḥ āsaḍebhiḥ
Dativeāsaḍāya āsaḍābhyām āsaḍebhyaḥ
Ablativeāsaḍāt āsaḍābhyām āsaḍebhyaḥ
Genitiveāsaḍasya āsaḍayoḥ āsaḍānām
Locativeāsaḍe āsaḍayoḥ āsaḍeṣu

Compound āsaḍa -

Adverb -āsaḍam -āsaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria