Declension table of ?āryavrata

Deva

MasculineSingularDualPlural
Nominativeāryavrataḥ āryavratau āryavratāḥ
Vocativeāryavrata āryavratau āryavratāḥ
Accusativeāryavratam āryavratau āryavratān
Instrumentalāryavratena āryavratābhyām āryavrataiḥ āryavratebhiḥ
Dativeāryavratāya āryavratābhyām āryavratebhyaḥ
Ablativeāryavratāt āryavratābhyām āryavratebhyaḥ
Genitiveāryavratasya āryavratayoḥ āryavratānām
Locativeāryavrate āryavratayoḥ āryavrateṣu

Compound āryavrata -

Adverb -āryavratam -āryavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria