Declension table of ?āryaveśa

Deva

NeuterSingularDualPlural
Nominativeāryaveśam āryaveśe āryaveśāni
Vocativeāryaveśa āryaveśe āryaveśāni
Accusativeāryaveśam āryaveśe āryaveśāni
Instrumentalāryaveśena āryaveśābhyām āryaveśaiḥ
Dativeāryaveśāya āryaveśābhyām āryaveśebhyaḥ
Ablativeāryaveśāt āryaveśābhyām āryaveśebhyaḥ
Genitiveāryaveśasya āryaveśayoḥ āryaveśānām
Locativeāryaveśe āryaveśayoḥ āryaveśeṣu

Compound āryaveśa -

Adverb -āryaveśam -āryaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria