Declension table of ?āryaveśa

Deva

MasculineSingularDualPlural
Nominativeāryaveśaḥ āryaveśau āryaveśāḥ
Vocativeāryaveśa āryaveśau āryaveśāḥ
Accusativeāryaveśam āryaveśau āryaveśān
Instrumentalāryaveśena āryaveśābhyām āryaveśaiḥ āryaveśebhiḥ
Dativeāryaveśāya āryaveśābhyām āryaveśebhyaḥ
Ablativeāryaveśāt āryaveśābhyām āryaveśebhyaḥ
Genitiveāryaveśasya āryaveśayoḥ āryaveśānām
Locativeāryaveśe āryaveśayoḥ āryaveśeṣu

Compound āryaveśa -

Adverb -āryaveśam -āryaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria