Declension table of ?āryavarman

Deva

MasculineSingularDualPlural
Nominativeāryavarmā āryavarmāṇau āryavarmāṇaḥ
Vocativeāryavarman āryavarmāṇau āryavarmāṇaḥ
Accusativeāryavarmāṇam āryavarmāṇau āryavarmaṇaḥ
Instrumentalāryavarmaṇā āryavarmabhyām āryavarmabhiḥ
Dativeāryavarmaṇe āryavarmabhyām āryavarmabhyaḥ
Ablativeāryavarmaṇaḥ āryavarmabhyām āryavarmabhyaḥ
Genitiveāryavarmaṇaḥ āryavarmaṇoḥ āryavarmaṇām
Locativeāryavarmaṇi āryavarmaṇoḥ āryavarmasu

Compound āryavarma -

Adverb -āryavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria