Declension table of ?āryava

Deva

NeuterSingularDualPlural
Nominativeāryavam āryave āryavāṇi
Vocativeāryava āryave āryavāṇi
Accusativeāryavam āryave āryavāṇi
Instrumentalāryaveṇa āryavābhyām āryavaiḥ
Dativeāryavāya āryavābhyām āryavebhyaḥ
Ablativeāryavāt āryavābhyām āryavebhyaḥ
Genitiveāryavasya āryavayoḥ āryavāṇām
Locativeāryave āryavayoḥ āryaveṣu

Compound āryava -

Adverb -āryavam -āryavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria