Declension table of ?āryavṛttā

Deva

FeminineSingularDualPlural
Nominativeāryavṛttā āryavṛtte āryavṛttāḥ
Vocativeāryavṛtte āryavṛtte āryavṛttāḥ
Accusativeāryavṛttām āryavṛtte āryavṛttāḥ
Instrumentalāryavṛttayā āryavṛttābhyām āryavṛttābhiḥ
Dativeāryavṛttāyai āryavṛttābhyām āryavṛttābhyaḥ
Ablativeāryavṛttāyāḥ āryavṛttābhyām āryavṛttābhyaḥ
Genitiveāryavṛttāyāḥ āryavṛttayoḥ āryavṛttānām
Locativeāryavṛttāyām āryavṛttayoḥ āryavṛttāsu

Adverb -āryavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria