Declension table of ?āryavṛtta

Deva

NeuterSingularDualPlural
Nominativeāryavṛttam āryavṛtte āryavṛttāni
Vocativeāryavṛtta āryavṛtte āryavṛttāni
Accusativeāryavṛttam āryavṛtte āryavṛttāni
Instrumentalāryavṛttena āryavṛttābhyām āryavṛttaiḥ
Dativeāryavṛttāya āryavṛttābhyām āryavṛttebhyaḥ
Ablativeāryavṛttāt āryavṛttābhyām āryavṛttebhyaḥ
Genitiveāryavṛttasya āryavṛttayoḥ āryavṛttānām
Locativeāryavṛtte āryavṛttayoḥ āryavṛtteṣu

Compound āryavṛtta -

Adverb -āryavṛttam -āryavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria