Declension table of ?āryatva

Deva

NeuterSingularDualPlural
Nominativeāryatvam āryatve āryatvāni
Vocativeāryatva āryatve āryatvāni
Accusativeāryatvam āryatve āryatvāni
Instrumentalāryatvena āryatvābhyām āryatvaiḥ
Dativeāryatvāya āryatvābhyām āryatvebhyaḥ
Ablativeāryatvāt āryatvābhyām āryatvebhyaḥ
Genitiveāryatvasya āryatvayoḥ āryatvānām
Locativeāryatve āryatvayoḥ āryatveṣu

Compound āryatva -

Adverb -āryatvam -āryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria