Declension table of ?āryasuta

Deva

NeuterSingularDualPlural
Nominativeāryasutam āryasute āryasutāni
Vocativeāryasuta āryasute āryasutāni
Accusativeāryasutam āryasute āryasutāni
Instrumentalāryasutena āryasutābhyām āryasutaiḥ
Dativeāryasutāya āryasutābhyām āryasutebhyaḥ
Ablativeāryasutāt āryasutābhyām āryasutebhyaḥ
Genitiveāryasutasya āryasutayoḥ āryasutānām
Locativeāryasute āryasutayoḥ āryasuteṣu

Compound āryasuta -

Adverb -āryasutam -āryasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria