Declension table of ?āryasuta

Deva

MasculineSingularDualPlural
Nominativeāryasutaḥ āryasutau āryasutāḥ
Vocativeāryasuta āryasutau āryasutāḥ
Accusativeāryasutam āryasutau āryasutān
Instrumentalāryasutena āryasutābhyām āryasutaiḥ āryasutebhiḥ
Dativeāryasutāya āryasutābhyām āryasutebhyaḥ
Ablativeāryasutāt āryasutābhyām āryasutebhyaḥ
Genitiveāryasutasya āryasutayoḥ āryasutānām
Locativeāryasute āryasutayoḥ āryasuteṣu

Compound āryasuta -

Adverb -āryasutam -āryasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria